मम॑ द्वि॒ता रा॒ष्ट्रं क्ष॒त्रिय॑स्य वि॒श्वायो॒र्विश्वे॑ अ॒मृता॒ यथा॑ नः। क्रतुं॑ सचन्ते॒ वरु॑णस्य दे॒वा राजा॑मि कृ॒ष्टेरु॑प॒मस्य॑ व॒व्रेः ॥१॥
mama dvitā rāṣṭraṁ kṣatriyasya viśvāyor viśve amṛtā yathā naḥ | kratuṁ sacante varuṇasya devā rājāmi kṛṣṭer upamasya vavreḥ ||
मम॑। द्वि॒ता। रा॒ष्ट्रम्। क्ष॒त्रिय॑स्य। वि॒श्वऽआ॑योः। विश्वे॑। अ॒मृताः॑। यथा॑। नः॒। क्रतु॑म्। स॒च॒न्ते। वरु॑णस्य। दे॒वाः। राजा॑मि। कृ॒ष्टेः। उ॒प॒ऽमस्य॑। व॒व्रेः ॥१॥
स्वामी दयानन्द सरस्वती
अब दश ऋचावाले बयालीसवें सूक्त का प्रारम्भ है, उसके प्रथम मन्त्र में राजविषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'श्रमशील उपासक' का जीवन
स्वामी दयानन्द सरस्वती
अथ राजविषयमाह ॥
हे विद्वांसो ! यथा मम विश्वायोः क्षत्रियस्य द्विता विश्व अमृता नो राष्ट्रं क्रतुञ्च सचन्ते वरुणस्य कृष्टेरुपमस्य वव्रेर्मम क्रतुं देवाः सचन्ते तथैवैतेष्वहं राजामि ॥१॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of a ruler are told.
O learned persons ! all enlightened persons who are immortal (by the nature of their soul and good reputation) serve the kingdom in two ways. Through my intellect, I am a Kshatriya (protector of people from distress) and long-lived. I rule over the subjects, while the wisemen follow my intellect and they are able to attract them, trying to make them lead a good life and accept others' virtues.
माता सविता जोशी
(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)या सूक्तात राजा, ईश्वर, ईश्वरोपासना व विद्वानांच्या गुणांंचे वर्णन असल्यामुळे या सूक्ताच्या अर्थाची मागच्या सूक्ताच्या अर्थाबरोबर संगती जाणावी.
