इन्द्रा॑ ह॒ यो वरु॑णा च॒क्र आ॒पी दे॒वौ मर्तः॑ स॒ख्याय॒ प्रय॑स्वान्। स ह॑न्ति वृ॒त्रा स॑मि॒थेषु॒ शत्रू॒नवो॑भिर्वा म॒हद्भिः॒ स प्र शृ॑ण्वे ॥२॥
indrā ha yo varuṇā cakra āpī devau martaḥ sakhyāya prayasvān | sa hanti vṛtrā samitheṣu śatrūn avobhir vā mahadbhiḥ sa pra śṛṇve ||
इन्द्रा॑। ह॒। यः। वरु॑णा। च॒क्रे। आ॒पी इति॑। दे॒वौ। मर्तः॑। स॒ख्याय॑। प्रय॑स्वान्। सः। ह॒न्ति॒। वृ॒त्रा। स॒म्ऽइ॒थेषु॑। शत्रू॑न्। अवः॑ऽभिः। वा॒। म॒हत्ऽभिः॑। सः। प्र। शृ॒ण्वे॒ ॥२॥
स्वामी दयानन्द सरस्वती
अब राजा और अमात्य विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
इन्द्र व वरुण के साथ मैत्री
स्वामी दयानन्द सरस्वती
अथ राजामात्यविषयमाह ॥
हे इन्द्रा वरुणापी देवौ ! युवयोर्यः प्रयस्वान् मर्त्तः सख्याय प्र चक्रे स हाऽवोभिस्स वा महद्भिः समिथेषु वृत्रा शत्रून् हन्ति तमहं कीर्तिमन्तं शृण्वे ॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of a king and his ministers are mentioned.
O noble and wealthy king and prime minister, you are ever-industrious man and try to cultivate your friendship with those who are well-versed in various sciences. They (friends) slay his foes in battles with your protective powers and with the help of great warriors. I listen to him (king) as a renowned person.
