आ नो॑ बृहन्ता बृह॒तीभि॑रू॒ती इन्द्र॑ या॒तं व॑रुण॒ वाज॑सातौ। यद्दि॒द्यवः॒ पृत॑नासु प्र॒क्रीळा॒न्तस्य॑ वां स्याम सनि॒तार॑ आ॒जेः ॥११॥
ā no bṛhantā bṛhatībhir ūtī indra yātaṁ varuṇa vājasātau | yad didyavaḥ pṛtanāsu prakrīḻān tasya vāṁ syāma sanitāra ājeḥ ||
आ। नः॒। बृ॒ह॒न्ता॒। बृ॒ह॒तीभिः॑। ऊ॒ती। इन्द्र॑। या॒तम्। व॒रु॒ण॒। वाज॑ऽसातौ। यत्। दि॒द्यवः॑। पृत॑नासु। प्र॒ऽकीळा॑न्। तस्य॑। वा॒म्। स्या॒म॒। स॒नि॒तारः॑। आ॒जेः ॥११॥
स्वामी दयानन्द सरस्वती
फिर राजप्रजाविषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
क्रियाशीलता व व्रतबन्धन
स्वामी दयानन्द सरस्वती
पुना राजप्रजाविषयमाह ॥
हे इन्द्र वरुण ! बृहन्ता युवां बृहतीभिरूती वाजसातौ न आ यातम्। यद्ये दिद्यवस्तस्याजेः सनितारो वयं पृतनासु प्रक्रीळान् प्राप्य वां क्रीडां प्राप्ताः स्याम तानस्मान् युवां सत्कुर्य्यातम् ॥११॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of the rulers and their subjects are further explained.
O foe-destroying king and Commander-in-Chief of the army! you are great. Come to us in battles with your great protection. You should give due respect to us who shine with knowledge and humility, and take part in the battles, taking interest in good games and sports.
