उ॒त स्मा॑स्य पनयन्ति॒ जना॑ जू॒तिं कृ॑ष्टि॒प्रो अ॒भिभू॑तिमा॒शोः। उ॒तैन॑माहुः समि॒थे वि॒यन्तः॒ परा॑ दधि॒क्रा अ॑सरत्स॒हस्रैः॑ ॥९॥
uta smāsya panayanti janā jūtiṁ kṛṣṭipro abhibhūtim āśoḥ | utainam āhuḥ samithe viyantaḥ parā dadhikrā asarat sahasraiḥ ||
उ॒त। स्म॒। अ॒स्य॒। प॒न॒य॒न्ति॒। जनाः॑। जू॒तिम्। कृ॒ष्टि॒ऽप्रः। अ॒भिऽभू॑तिम्। आ॒शोः। उ॒त। ए॒न॒म्। आ॒हुः॒। स॒म्ऽइ॒थे। वि॒ऽयन्तः॑। परा॑। द॒धि॒ऽक्राः। अ॒स॒र॒त्। स॒हस्रैः॑ ॥९॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'कृष्टिप्रा आशु' दधिक्रा
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे मनुष्या ! जना अस्य कृष्टिप्र आशोः सङ्ग्रामेऽभिभूतिं जूतिमुत पनयन्त्युतैनं समिथे वियन्त आहुर्यो दधिक्राः सहस्रैः परासरत् स स्म विजेतुं शक्नुयात् ॥९॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of the king are more elucidated.
O men ! praise the exceeding speed of justice and force in overcoming the foes. That heroic king who is well- versed in various sciences and who protects all people by appointing women spies (to know their real inventions and schemes), the foes approach him for help in battles. They say that he alone can win, who goes in the battlefield himself with innumerable people being very powerful. And going along with them, he upholds all.
