अ॒न॒श्वो जा॒तो अ॑नभी॒शुरु॒क्थ्यो॒३॒॑ रथ॑स्त्रिच॒क्रः परि॑ वर्तते॒ रजः॑। म॒हत्तद्वो॑ दे॒व्य॑स्य प्र॒वाच॑नं॒ द्यामृ॑भवः पृथि॒वीं यच्च॒ पुष्य॑थ ॥१॥
anaśvo jāto anabhīśur ukthyo rathas tricakraḥ pari vartate rajaḥ | mahat tad vo devyasya pravācanaṁ dyām ṛbhavaḥ pṛthivīṁ yac ca puṣyatha ||
अ॒न॒श्वः। जा॒तः। अ॒न॒भी॒शुः। उ॒क्थ्यः॑। रथः॑। त्रि॒ऽच॒क्रः। परि॑। व॒र्त॒ते॒। रजः॑। म॒हत्। तत्। वः॒। दे॒व्य॑स्य। प्र॒ऽवाच॑नम्। द्याम्। ऋ॒भ॒वः॒। पृ॒थि॒वीम्। यत्। च॒। पुष्य॑थ ॥१॥
स्वामी दयानन्द सरस्वती
अब नव ऋचावाले छत्तीसवें सूक्त का आरम्भ है, उसके प्रथम मन्त्र में शिल्पविद्या के विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
त्रिचक्रः रथः
स्वामी दयानन्द सरस्वती
अथ शिल्पविद्याविषयमाह ॥
हे ऋभवो ! वोऽनश्वोऽनभीशुरुक्थ्यस्त्रिचक्रो रथो जातः सन् यन्महद्रजः परिवर्त्तते तद्देव्यस्य प्रवाचनं परिवर्त्तते तेन द्यां पृथिवीं च यूयं पुष्यथ ॥१॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The subject of technology is dealt.
O wisemen! admirable three-wheeled your car is, without horses for driving and without reins. It traverses the firmament. Your interest is teaching of the enlightened persons, and consequently you cherish the heaven (firmament) and earth.
माता सविता जोशी
(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)या सूक्तात विपश्चिताच्या (विद्वानाच्या) गुणांचे वर्णन असल्यामुळे या सूक्ताच्या अर्थाची मागच्या सूक्ताच्या अर्थाबरोबर संगती जाणावी.
