अ॒र्वा॒ची॒नो व॑सो भवा॒स्मे सु म॒त्स्वान्ध॑सः। सोमा॑नामिन्द्र सोमपाः ॥१४॥
arvācīno vaso bhavāsme su matsvāndhasaḥ | somānām indra somapāḥ ||
अ॒र्वा॒ची॒नः। व॒सो॒ इति॑। भ॒व॒। अस्मे इति॑। सु। म॒त्स्व॒। अन्ध॑सः। सोमा॑नाम्। इ॒न्द्र॒। सो॒म॒ऽपाः॒ ॥१४॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'सोमानां सोमपाः'
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे वसो इन्द्र ! अर्वाचीनः सोमपास्त्वमस्मेऽन्धसः सोमानां रक्षको भव सु मत्स्व ॥१४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The ideal nature of teachers and preachers is described.
O ruler! you abide in the minds of all your subjects. You guard our present prosperity and provide us complete security in respect of our food grains, clothes and ornaments etc. Obviously such actions delight you well.
