प्र॒वता॒ हि क्रतू॑ना॒मा हा॑ प॒देव॒ गच्छ॑सि। अभ॑क्षि॒ सूर्ये॒ सचा॑ ॥५॥
pravatā hi kratūnām ā hā padeva gacchasi | abhakṣi sūrye sacā ||
प्र॒ऽवता॑। हि। क्रतू॑नाम्। आ। ह॒। प॒दाऽइ॑व। गच्छ॑सि। अभ॑क्षि। सूर्ये॑। सचा॑ ॥५॥
स्वामी दयानन्द सरस्वती
फिर राजप्रजाधर्मविषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'यज्ञ, नम्रता व ज्ञान'
स्वामी दयानन्द सरस्वती
पुना राजप्रजाधर्मविषयमाह ॥
हे राजँस्त्वं हि क्रतूनां प्रवता मार्गेण पदेवागच्छसि तस्माद्ध तथैव सचा सहाहं सूर्य्ये प्रकाश इव धर्म्ममभक्षि ॥५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The relation between the ruler and his subjects is dealt.
O ruler ! you reach the people with intelligent actions which is not discernible to all like the feet. The same way, I observe the holy tanets evidently like the rays of the sun.
