अस्वा॑पयद्द॒भीत॑ये स॒हस्रा॑ त्रिं॒शतं॒ हथैः॑। दा॒साना॒मिन्द्रो॑ मा॒यया॑ ॥२१॥
asvāpayad dabhītaye sahasrā triṁśataṁ hathaiḥ | dāsānām indro māyayā ||
अस्वा॑पयत्। द॒भीत॑ये। स॒हस्रा॑। त्रिं॒शत॑म्। हथैः॑। दा॒साना॑म्। इन्द्रः॑। मा॒यया॑ ॥२१॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'दभीति' के शत्रुओं का सो जाना
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
य इन्द्रो मायया दासानां सेवकानां शत्रूणां हथैर्दभीतये सहस्रा त्रिंशतमस्वापयत् स एव विजयवान् भवेत् ॥२१॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The subject of administration is again compared with the sun.
A ruler who defeats his hundreds or few enemies and kills them with several weapons and armament, he is capable to provide relief and peace to the State officials. Finally he wins the battle.
