त्वा यु॒जा नि खि॑द॒त्सूर्य॒स्येन्द्र॑श्च॒क्रं सह॑सा स॒द्य इ॑न्दो। अधि॒ ष्णुना॑ बृह॒ता वर्त॑मानं म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि ॥२॥
tvā yujā ni khidat sūryasyendraś cakraṁ sahasā sadya indo | adhi ṣṇunā bṛhatā vartamānam maho druho apa viśvāyu dhāyi ||
त्वा। यु॒जा। नि। खि॒द॒त्। सूर्य॑स्य। इन्द्रः॑। च॒क्रम्। सह॑सा। स॒द्यः। इ॒न्दो॒ इति॑। अधि॑। स्नुना॑। बृ॒ह॒ता। वर्त॑मानम्। म॒हः। द्रु॒हः। अप॑। वि॒श्वऽआ॑यु। धा॒यि॒ ॥२॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
सूर्यचक्र का पराभव
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे इन्दो ! त्वा युजा द्रुहोऽप धायि महो वर्त्तमानं विश्वायु अधिधायि बृहता स्नुना सहसा सद्यः सूर्य्यस्येन्द्र इव चक्रं यो नि खिदत् स इष्टं सुखमाप्नुयात् ॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of a ruler are stated.
O prosperous king! by alliance with you, the degree of malice is smashed and great long life is upheld. As the sun with its pervasive force upholds the cycle of creation like the electricity, in the same manner, a humble person enjoys the desirable happiness.
