भर॒द्यदि॒ विरतो॒ वेवि॑जानः प॒थोरुणा॒ मनो॑जवा असर्जि। तूयं॑ ययौ॒ मधु॑ना सो॒म्येनो॒त श्रवो॑ विविदे श्ये॒नो अत्र॑ ॥५॥
bharad yadi vir ato vevijānaḥ pathoruṇā manojavā asarji | tūyaṁ yayau madhunā somyenota śravo vivide śyeno atra ||
भर॑त्। यदि॑। विः। अतः॑। वेवि॑जानः। प॒था। उ॒रुणा॑। मनः॑ऽजवाः। अ॒स॒र्जि॒। तूय॑म्। य॒यौ। मधु॑ना। सो॒म्येन॑। उ॒त। श्रवः॑। वि॒वि॒दे॒। श्ये॒नः। अत्र॑ ॥५॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
मधुरता व ज्ञान
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे राजपुरुषा ! यद्यत्र भवद्भिर्मनोजवाः सेना असर्जि तर्ह्यतो यथा श्येनो विर्वेविजानः सन्नुरुणा पथा तूयं ययौ तथा यो राजा मधुना सोम्येन श्रवोऽन्नमुत सेनां भरत् स विजयं विविदे ॥५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The role and functions of the state army are mentioned.
O Officers of the State ! if you build a mind-like swift and impetuous army, and the king who mixes sweet of Soma and other herbs with food, and supplies that to the men of the army, he achieves victory over his foes. The enemy flees away from him in fear like the trembling birds.
