सु॒प्रा॒व्यः॑ प्राशु॒षाळे॒ष वी॒रः सुष्वेः॑ प॒क्तिं कृ॑णुते॒ केव॒लेन्द्रः॑। नासु॑ष्वेरा॒पिर्न सखा॒ न जा॒मिर्दु॑ष्प्रा॒व्यो॑ऽवह॒न्तेदवा॑चः ॥६॥
suprāvyaḥ prāśuṣāḻ eṣa vīraḥ suṣveḥ paktiṁ kṛṇute kevalendraḥ | nāsuṣver āpir na sakhā na jāmir duṣprāvyo vahanted avācaḥ ||
सु॒प्र॒ऽअ॒व्यः॑। प्रा॒शु॒षाट्। ए॒षः। वी॒रः। सुस्वेः॑। प॒क्तिम्। कृ॒णु॒ते॒। केव॑ला। इन्द्रः॑। न। असु॑स्वेः। आ॒पिः। न। सखा॑। न। जा॒मिः। दुः॒प्र॒ऽअ॒व्यः॑। अ॒व॒ह॒न्ता। इत्। अवा॑चः ॥६॥
स्वामी दयानन्द सरस्वती
अब राजा अमात्यादिकों के गुणों को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
सुष्वि व अशुष्वि
स्वामी दयानन्द सरस्वती
अथ राजामात्यादिगुणानाह ॥
हे मनुष्या ! यः सुप्राव्यः प्राशुषाडेष वीर इन्द्रः सुष्वेः केवला पक्तिं कृणुते योऽसुष्वेरापिर्न सखा न जामिर्दुष्प्राव्योऽवाचोऽवहन्तेदेव विरोधं न कृणुते स एव सर्वस्य सुखदाता जायते ॥६॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
Now the attributes of the kings and ministers are stated.
O men ! this brave Indra (opulent king) is well worthy of protection, is capable to subdue the powerful enemies, and eats only the well-cooked good food. He is neither a friend in state dealings nor easily approachable. To the criminals, he does not give protection and slays the antagonistic condemnable and wicked persons of ignoble words.
