य॒दा स॑म॒र्यं व्यचे॒दृघा॑वा दी॒र्घं यदा॒जिम॒भ्यख्य॑द॒र्यः। अचि॑क्रद॒द्वृष॑णं॒ पत्न्यच्छा॑ दुरो॒ण आ निशि॑तं सोम॒सुद्भिः॑ ॥८॥
yadā samaryaṁ vy aced ṛghāvā dīrghaṁ yad ājim abhy akhyad aryaḥ | acikradad vṛṣaṇam patny acchā duroṇa ā niśitaṁ somasudbhiḥ ||
य॒दा। स॒ऽम॒र्यम्। वि। अचे॑त्। ऋघा॑वा। दी॒र्घम्। यत्। आ॒जिम्। अ॒भि। अख्य॑त्। अ॒र्यः। अचि॑क्रदत्। वृष॑णम्। पत्नी॑। अच्छ॑। दु॒रो॒णे। आ। निऽशि॑तम्। सो॒म॒सुत्ऽभिः॑ ॥८॥
स्वामी दयानन्द सरस्वती
अब शत्रुओं के विजय से राज्यादि पदार्थों के रक्षण विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
दीर्घ संग्राम
स्वामी दयानन्द सरस्वती
अथ शत्रुविजयेन राज्यादिरक्षणविषयमाह ॥
यदाऽर्य्यः समर्य्यं व्यचेद्यदृघावा दीर्घमाजिमभ्यख्यद् वृषणमचिक्रदत्तदा दुरोणे पत्नीव सोमसुद्भिः सहानिशितमच्छाचिक्रदत् ॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The assured security of the State is possible by the victory over the enemies.
When a king decides to declare a long lasting war, he invites or appeals to mighty warriors to join in the attack. Then like a wife at home, he makes a great sound in enjoyment along with those who are rich or who extract the Soma juice.
