आदिद्ध॒ नेम॑ इन्द्रि॒यं य॑जन्त॒ आदित्प॒क्तिः पु॑रो॒ळाशं॑ रिरिच्यात्। आदित्सोमो॒ वि प॑पृच्या॒दसु॑ष्वी॒नादिज्जु॑जोष वृष॒भं यज॑ध्यै ॥५॥
ād id dha nema indriyaṁ yajanta ād it paktiḥ puroḻāśaṁ riricyāt | ād it somo vi papṛcyād asuṣvīn ād ij jujoṣa vṛṣabhaṁ yajadhyai ||
आत्। इत्। ह॒। नेमे॑। इ॒न्द्रि॒यम्। य॒ज॒न्ते॒। आत्। इत्। प॒क्तिः। पु॒रो॒ळाश॑म्। रि॒रि॒च्या॒त्। आत्। इत्। सोमः॑। वि। प॒पृ॒च्या॒त्। असु॑स्वीन्। आत्। इत्। जु॒जो॒ष॒। वृ॒ष॒भम्। यज॑ध्यै ॥५॥
स्वामी दयानन्द सरस्वती
अब योग्य आहार-विहार विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
उपासना से सम्पर्क तक
स्वामी दयानन्द सरस्वती
अथ युक्ताहारविहारविषयमाह ॥
हे मनुष्या ! येषां पुरोळाशं पक्ती रिरिच्यात् ते नेम आदिदिन्द्रियं यजन्ते यस्यादित् सोमोऽसुष्वीन् वि पपृच्यात् स आदिद् यजध्यै वृषभं जुजोष। आदिद्ध ते सर्वे राज्यं बलञ्च प्राप्तुमर्हेयुः ॥५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The utility of being regular in eating and walking etc. is emphasized.
O men! there are some whose Puro Dasha (nice and cooked nourishing food for oblations and eating) is excellent. They become strong by taking it, are able to earn money well. The person whose wealth is used for the good of living beings, cooperates with a mighty man. All such persons are fit to acquire kingdom and strength.
