क॒था शृ॑णोति हू॒यमा॑न॒मिन्द्रः॑ क॒था शृ॒ण्वन्नव॑सामस्य वेद। का अ॑स्य पू॒र्वीरुप॑मातयो ह क॒थैन॑माहुः॒ पपु॑रिं जरि॒त्रे ॥३॥
kathā śṛṇoti hūyamānam indraḥ kathā śṛṇvann avasām asya veda | kā asya pūrvīr upamātayo ha kathainam āhuḥ papuriṁ jaritre ||
क॒था। शृ॒णो॒ति॒। हू॒यमा॑नम्। इन्द्रः॑। क॒था। शृ॒ण्वन्। अव॑साम्। अ॒स्य॒। वे॒द॒। काः। अ॒स्य॒। पू॒र्वीः। उप॑ऽमातयः। ह॒। क॒था। ए॒न॒म्। आ॒हुः॒। पपु॑रिम्। ज॒रि॒त्रे ॥३॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
प्रभु के अद्भुत दान व रक्षण
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे मनुष्या ! इन्द्रो हूयमानं कथा शृणोति शृण्वन्नस्याऽवसां हूयमानं कथा वेदाऽस्य पूर्वीरुपमातयो ह काः सन्ति। अथैनं जरित्रे पपुरिं कथाऽऽहुरिति प्रष्टव्यम् ॥३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
More questions crop up, as indicated.
O man ! how should a teacher or ruler deal with an invited person? After hearing, how does he know the means of protecting or depending him? What are his long established similarities or illustrations? How do they call him the sustainer of a learned person.
