नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः। अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥११॥
nū ṣṭuta indra nū gṛṇāna iṣaṁ jaritre nadyo na pīpeḥ | akāri te harivo brahma navyaṁ dhiyā syāma rathyaḥ sadāsāḥ ||
नु। स्तु॒तः। इ॒न्द्र॒। नु। गृ॒णा॒नः। इष॑म्। ज॒रि॒त्रे। न॒द्यः॑। न। पी॒पेरिति॑ पीपेः। अका॑रि। ते॒। ह॒रि॒ऽवः॒। ब्रह्म॑। नव्य॑म्। धि॒या। स्या॒म॒। र॒थ्यः॑। स॒दाऽसाः ॥११॥
स्वामी दयानन्द सरस्वती
फिर प्रशंसापरत्व से पूर्व विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
स्तुत: गृणान:
स्वामी दयानन्द सरस्वती
पुनः प्रशंसापरत्वेन पूर्वविषयमाह ॥
हे हरिव इन्द्र ! यस्य ते नव्यम्ब्रह्म येनाऽकारि तस्मै जरित्रे स्तुतो नद्यो नेषं दत्वा नु पीपेः सत्यं गृणानो धर्म्मं प्रापय्य नु पीपेः यथा वयं धिया पुरुषार्थेन रथ्यः सदासाः स्याम तथा त्वं भव ॥११॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The truthful conduct is admired.
O king ! having many assistants and being praised on account of true conduct, make you grow like the water of the river. It gives you great wealth or wisdom. Impart knowledge only to him who is keen to acquire it, always admires truthful conduct and leads people towards Dharma or righteousness. Be like us, who with our attendants are masters of the chariot (of body) with the help of the intellect and industriousness.
