अ॒स्मे वर्षि॑ष्ठा कृणुहि॒ ज्येष्ठा॑ नृ॒म्णानि॑ स॒त्रा स॑हुरे॒ सहां॑सि। अ॒स्मभ्यं॑ वृ॒त्रा सु॒हना॑नि रन्धि ज॒हि वध॑र्व॒नुषो॒ मर्त्य॑स्य ॥९॥
asme varṣiṣṭhā kṛṇuhi jyeṣṭhā nṛmṇāni satrā sahure sahāṁsi | asmabhyaṁ vṛtrā suhanāni randhi jahi vadhar vanuṣo martyasya ||
अ॒स्मे इति॑। वर्षि॑ष्ठा। कृ॒णु॒हि॒। ज्येष्ठा॑। नृ॒म्णानि॑। स॒त्रा। स॒हु॒रे॒। सहां॑सि। अ॒स्मभ्य॑म्। वृ॒त्रा। सु॒ऽहना॑नि। र॒न्धि॒। ज॒हि। वधः॑। व॒नुषः॑। मर्त्य॑स्य ॥९॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
वासनाविनाशक बल
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे सहुरे राजन् ! यानि ते सत्रा वर्षिष्ठा ज्येष्ठा नृम्णानि सहांसि वर्त्तन्ते तान्यस्मे कृणुहि। अस्मभ्यं दुःखप्रदस्य वनुषो मर्त्त्यस्य वधर्जहि सुहनानि वृत्रेव शत्रुसैन्यानि रन्धि ॥९॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of a teacher in statecraft are mentioned.
O enduring king ! bestow upon us true, excellent and superior wealth and power of endurance. Demolish the weapons of the malevolent man who is the hireling of wicked persons. Let our armies be capable to liquidate easily the enemies, which are like clouds.
