अत्राह॑ ते हरिव॒स्ता उ॑ दे॒वीरवो॑भिरिन्द्र स्तवन्त॒ स्वसा॑रः। यत्सी॒मनु॒ प्र मु॒चो ब॑द्बधा॒ना दी॒र्घामनु॒ प्रसि॑तिं स्यन्द॒यध्यै॑ ॥७॥
atrāha te harivas tā u devīr avobhir indra stavanta svasāraḥ | yat sīm anu pra muco badbadhānā dīrghām anu prasitiṁ syandayadhyai ||
अत्र॑। अह॑। ते॒। ह॒रि॒ऽवः॒। ताः। ऊ॒म् इति॑। दे॒वीः। अवः॑ऽभिः। इ॒न्द्र॒। स्त॒व॒न्त॒। स्वसा॑रः। यत्। सी॒म्। अनु॑। प्र। मु॒चः। ब॒द्ब॒धा॒नाः। दी॒र्घाम्। अनु॑। प्रऽसि॑तिम्। स्य॒न्द॒यध्यै॑ ॥७॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
ज्ञाननदी का पुन: प्रवाह
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे हरिव इन्द्र ! अत्राऽह यद्या ते बद्बधानाः स्वसार इव वर्त्तमाना विदुष्यस्स्त्रियः स्यन्दयध्यै दीर्घां प्रसितिमनु स्तवन्त ता उ देवीरवोभिः सीं दुःखबन्धनात्त्वमनु प्र मुचः ॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of a ruler are stated.
O Indra (king)! having company of the admirable men, your officials should extricate the splendid learned ladies from the miseries. In fact, they are good at management, and work with team spirit and in unison, like sisters and fingers, and show admirable and enduring discipline.
