वि यद्वरां॑सि॒ पर्व॑तस्य वृ॒ण्वे पयो॑भिर्जि॒न्वे अ॒पां जवां॑सि। वि॒दद्गौ॒रस्य॑ गव॒यस्य॒ गोहे॒ यदी॒ वाजा॑य सु॒ध्यो॒३॒॑ वह॑न्ति ॥८॥
vi yad varāṁsi parvatasya vṛṇve payobhir jinve apāṁ javāṁsi | vidad gaurasya gavayasya gohe yadī vājāya sudhyo vahanti ||
वि। यत्। वरां॑सि। पर्व॑तस्य। वृ॒ण्वे। पयः॑ऽभिः। जि॒न्वे। अ॒पाम्। जवां॑सि। वि॒दत्। गौ॒रस्य॑। ग॒व॒यस्य॑। गोहे॑। यदि॑। वाजा॑य। सु॒ऽध्यः॑। वह॑न्ति ॥८॥
स्वामी दयानन्द सरस्वती
फिर राजविषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
अविद्या का विनाश
स्वामी दयानन्द सरस्वती
पुना राजविषयमाह ॥
हे राजन् ! यदी सुध्यो वाजाय गौरस्य गवयस्य गोहे वि वहन्ति तर्हि सुखं लभन्ते यद्योऽहं पर्वतस्य पयोभिरिव वरांसि वृण्वेऽपां जवांसि विदत् सन् राज्यं जिन्वे तान्माञ्च भवान् सत्करोतु ॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of the state officials are further stated.
If wisemen take us to the abode of a white avaya (a species of ox), they get happiness. If like the streams (sheets) of the cloud, I choose good actions and getting the speed of the waters, I please the people of the State by my good behavior. You should show respect to me and those others who co-operate with me.
