स॒त्रा यदीं॑ भार्व॒रस्य॒ वृष्णः॒ सिष॑क्ति॒ शुष्मः॑ स्तुव॒ते भरा॑य। गुहा॒ यदी॑मौशि॒जस्य॒ गोहे॒ प्र यद्धि॒ये प्राय॑से॒ मदा॑य ॥७॥
satrā yad īm bhārvarasya vṛṣṇaḥ siṣakti śuṣmaḥ stuvate bharāya | guhā yad īm auśijasya gohe pra yad dhiye prāyase madāya ||
स॒त्रा। यत्। ई॒म्। भा॒र्व॒रस्य॑। वृष्णः॑। सिस॑क्ति। शुष्मः॑। स्तु॒व॒ते। भराय॑। गुहा॑। यत्। ई॒म्। औ॒शि॒जस्य॑। गोहे॑। प्र। यत्। धि॒ये। प्र। अय॑से। मदा॑य ॥७॥
स्वामी दयानन्द सरस्वती
अब राजविषयान्तर्गत राजभृत्यों के कर्म को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
प्रभु से प्राप्त शक्ति के जीवन में परिणाम
स्वामी दयानन्द सरस्वती
अथ राजविषयान्तर्गतराजभृत्यकर्माह ॥
यद्यः शुष्मः सत्रेम् भार्वरस्य वृष्णः स्तुवते भराय सिषक्ति यद्यो गुहौशिजस्य गोहे सत्यं प्र सिषक्ति यद्योऽयसे मदाय धिये गुहा प्रज्ञानमीं प्र सिषक्ति स एव सर्वं लभते ॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of the public servants are stated.
That man gets all, who is Very powerful and truthful. He admires and upholds the most powerful king-the king who provides security to his subjects, and sprinkles (fills) truth from all sides among the men seeking the welfare of all deliberately, and fills true knowledge for the intellect, moving capacity and delight.
