उप॒ यो नमो॒ नम॑सि स्तभा॒यन्निय॑र्ति॒ वाचं॑ ज॒नय॒न्यज॑ध्यै। ऋ॒ञ्ज॒सा॒नः पु॑रु॒वार॑ उ॒क्थैरेन्द्रं॑ कृण्वीत॒ सद॑नेषु॒ होता॑ ॥५॥
upa yo namo namasi stabhāyann iyarti vācaṁ janayan yajadhyai | ṛñjasānaḥ puruvāra ukthair endraṁ kṛṇvīta sadaneṣu hotā ||
उप॑। यः। नमः॑। नम॑सि। स्त॒भा॒यन्। इय॑र्ति। वाच॑म्। ज॒नय॑न्। यज॑ध्यै। ऋ॒ञ्ज॒सा॒नः। पु॒रु॒ऽवारः॑। उ॒क्थैः। आ। इन्द्र॑म्। कृ॒ण्वी॒त॒। सद॑नेषु। होता॑ ॥५॥
स्वामी दयानन्द सरस्वती
फिर उसी राजविषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
उपासना के लाभ
स्वामी दयानन्द सरस्वती
पुनस्तमेव राजविषयमाह ॥
हे मनुष्या ! यो यजध्यै वाचं जनयन्नुक्थैर्ऋञ्जसानः पुरुवारो होता सदनेषु नमसि नम उप स्तभायन्निन्द्रमा कृण्वीत स नमः सत्कारमियर्त्ति ॥५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of a king are highlighted.
O men ! that king receives honor, who speaks balanced and refined speech to unite all, who accomplishes all objects with admirable acts, and is accepted by many. He administers justice in the courts and serves food to show respects to the wise and creates prosperity.
