नू ष्टु॒त इ॑न्द्र॒ नू गृ॑णा॒न इषं॑ जरि॒त्रे न॒द्यो॒३॒॑ न पी॑पेः। अका॑रि ते हरिवो॒ ब्रह्म॒ नव्यं॑ धि॒या स्या॑म र॒थ्यः॑ सदा॒साः ॥११॥
nū ṣṭuta indra nū gṛṇāna iṣaṁ jaritre nadyo na pīpeḥ | akāri te harivo brahma navyaṁ dhiyā syāma rathyaḥ sadāsāḥ ||
नु। स्तु॒तः। इ॒न्द्र॒। नु। गृ॒णा॒नः। इष॑म्। ज॒रि॒त्रे। न॒द्यः॑। न। पी॒पे॒रिति॑ पीपेः। अका॑रि। ते॒। ह॒रि॒ऽवः॒। ब्रह्म॑। नव्य॑म्। धि॒या। स्या॒म॒। र॒थ्यः॑। स॒दा॒ऽसाः ॥११॥
स्वामी दयानन्द सरस्वती
फिर उसी राजविषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
स्तोता के लिए प्रेरणा देनेवाले प्रभु
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे हरिव इन्द्र ! येन धिया ते नव्यं ब्रह्माऽकारि यस्य रथ्यः सदासा वयं स्याम तदर्थमिषं नु गृणानो नु ष्टुतस्सन्नस्मै जरित्रे नद्यो न पीपेः ॥११॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of government officials are mentioned.
O man ! you are endowed with the great wealth of wisdom and lover of the company of the enlightened persons. The teacher of all sciences has given you the wealth of new knowledge and because of his intellect, we, his followers possess chariots and other kinds of material and our servants. Increase all facilities, like the rivers, (irrigation) by admiring the knowledge received from him, and let you being be praised by others on that account.
