गि॒रिर्न यः स्वत॑वाँ ऋ॒ष्व इन्द्रः॑ स॒नादे॒व सह॑से जा॒त उ॒ग्रः। आद॑र्ता॒ वज्रं॒ स्थवि॑रं॒ न भी॒म उ॒द्नेव॒ कोशं॒ वसु॑ना॒ न्यृ॑ष्टम् ॥६॥
girir na yaḥ svatavām̐ ṛṣva indraḥ sanād eva sahase jāta ugraḥ | ādartā vajraṁ sthaviraṁ na bhīma udneva kośaṁ vasunā nyṛṣṭam ||
गि॒रिः। न। यः। स्वऽत॑वान्। ऋ॒ष्वः। इन्द्रः॑। स॒नात्। ए॒व। सह॑से। जा॒तः। उ॒ग्रः। आऽद॑र्ता। वज्र॑म्। स्थवि॑रम्। न। भी॒मः। उ॒द्नाऽइ॑व। कोश॑म्। वसु॑ना। निऽऋ॑ष्टम् ॥६॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
स्वतवान् ऋष्वः
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे मनुष्या ! यो गिरिर्न स्वतवानृष्वः सनादेव सहसे जात उग्र इन्द्रः स्थविरं वज्रं नादर्त्ता भीमः कोशमुद्नेव वसुना न्यृष्टं करोति स एव विजयी भवितुमर्हति ॥६॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of ministers are stated.
O men! that Indra (mighty like the sun) can achieve victory who is really virtuous like a cloud; who is great, and is the follower of the Sanatana Dharma (eternal code). He is the radiant and formidable, famous for his vigor, the wielder of the gross electric weapons and destroyes his enemies. Being fierce to the wicked, he fills good men with wealth like a cloud filled with water.
