यस्ते॒ भरा॒दन्नि॑यते चि॒दन्नं॑ नि॒शिष॑न्म॒न्द्रमति॑थिमु॒दीर॑त्। आ दे॑व॒युरि॒नध॑ते दुरो॒णे तस्मि॑न्र॒यिर्ध्रु॒वो अ॑स्तु॒ दास्वा॑न् ॥७॥
yas te bharād anniyate cid annaṁ niśiṣan mandram atithim udīrat | ā devayur inadhate duroṇe tasmin rayir dhruvo astu dāsvān ||
यः। ते॒। भरा॑त्। अन्नि॑ऽयते। चि॒त्। अन्न॑म्। नि॒ऽशिष॑त्। म॒न्द्रम्। अति॑थिम्। उ॒त्ऽईर॑त्। आ। दे॒व॒ऽयुः। इ॒नध॑ते। दु॒रो॒णे। तस्मि॑न्। र॒यिः। ध्रु॒वः। अ॒स्तु॒। दास्वा॑न्॥७॥
स्वामी दयानन्द सरस्वती
श्रेष्ठजन के कर्त्तव्य के विषय को कहते हैं ॥
हरिशरण सिद्धान्तालंकार
अतिथि-यज्ञ
स्वामी दयानन्द सरस्वती
आप्तजनकृत्यविषयमाह ॥
हे विद्वन् ! यो दास्वांस्तेऽन्नियतेऽन्नं निशिषन्मन्द्रमतिथिमुदीरद् देवयुस्सन्निनधते दुरोणेऽन्नमाभराच्चिदपि तस्मिन् ध्रुवो रयिरस्तु तं त्वं भर ॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of truthful, reliable and learned persons are told.
O learned person ! let him receive firm (assured) wealth, because he is a liberal donor and desiring divine virtues, offers you good meals regularly and provides you respect due to a venerable guest. That guest may be a preacher of truth and bestower of bliss and who goes out to the place of worship to God and gets his meals (other necessities). You should also support him.
