किमु॑ ष्विदस्मै नि॒विदो॑ भन॒न्तेन्द्र॑स्याव॒द्यं दि॑धिषन्त॒ आपः॑। ममै॒तान्पु॒त्रो म॑ह॒ता व॒धेन॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒द्वि सिन्धू॑न् ॥७॥
kim u ṣvid asmai nivido bhanantendrasyāvadyaṁ didhiṣanta āpaḥ | mamaitān putro mahatā vadhena vṛtraṁ jaghanvām̐ asṛjad vi sindhūn ||
किम्। ऊ॒म् इति॑। स्वि॒त्। अ॒स्मै॒। नि॒ऽविदः॑। भ॒न॒न्त॒। इन्द्र॑स्य। अ॒व॒द्यम्। दि॒धि॒ष॒न्ते॒। आपः॑। मम॑। ए॒तान्। पु॒त्रः। म॒ह॒ता। व॒धेन॑। वृ॒त्रम्। ज॒घ॒न्वान्। अ॒सृ॒ज॒त्। वि। सिन्धू॑न् ॥७॥
स्वामी दयानन्द सरस्वती
फिर मेघ विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
पाप-पुण्य का ज्ञान
स्वामी दयानन्द सरस्वती
पुनर्मेघविषयमाह ॥
हे मनुष्या ! ममाऽपत्यस्येन्द्रस्य निविदोऽस्मै मेघाय किमु ष्विद्भनन्तापोऽवद्यं दिधिषन्ते मम पुत्रो महता वधेनैतान् वृत्रञ्च जघन्वान्त्सिन्धून् व्यसृजत् ॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
More knowledge about the cloud is imparted.
O men what do the instructive speeches of my son Indra (sun) speak to the cloud? The waters make some reprehensible indistinct sound. My son Indra (sun) has smashed these clouds and set free (released) the waters.
