अ॒यं वृत॑श्चातयते समी॒चीर्य आ॒जिषु॑ म॒घवा॑ शृ॒ण्व एकः॑। अ॒यं वाजं॑ भरति॒ यं स॒नोत्य॒स्य प्रि॒यासः॑ स॒ख्ये स्या॑म ॥९॥
ayaṁ vṛtaś cātayate samīcīr ya ājiṣu maghavā śṛṇva ekaḥ | ayaṁ vājam bharati yaṁ sanoty asya priyāsaḥ sakhye syāma ||
अ॒यम्। वृतः॑। चा॒त॒य॒ते॒। स॒म्ऽई॒चीः॒। यः। आ॒जिषु॑। म॒घऽवा॑। शृ॒ण्वे। एकः॑। अ॒यम्। वाज॑म्। भ॒र॒ति॒। यम्। स॒नोति॑। अ॒स्य। प्रि॒यासः॑। स॒ख्ये। स्या॒म॒ ॥९॥
स्वामी दयानन्द सरस्वती
अब राजा को अमात्य आदि भृत्य कैसे रखने चाहिये, इस विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
संग्राम विजय
स्वामी दयानन्द सरस्वती
अथ राज्ञा कीदृशा अमात्यादयो भृत्या संरक्षणीया इत्याह ॥
हे राजन् ! योऽयं वृतः सन्नबुद्धाञ्चातयते यो मघवैक आजिषु समीचीर्भरति। अयं वाजं भरति यमाप्तः सनोति यमहं शृण्वेऽस्य सख्ये वयं प्रियासः स्याम ॥९॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The qualities or essentials of ministers and other State officials are underlined.
O king ! may we have friendship of a king who when elected enlightens the ignorant, possesses abundant wealth and inspires the trained army with zeal single handed. He imparts the true knowledge to men. I learn about his reputation of being a person, and is endowed with wisdom.
