त्वमध॑ प्रथ॒मं जाय॑मा॒नोऽमे॒ विश्वा॑ अधिथा इन्द्र कृ॒ष्टीः। त्वं प्रति॑ प्र॒वत॑ आ॒शया॑न॒महिं॒ वज्रे॑ण मघव॒न्वि वृ॑श्चः ॥७॥
tvam adha prathamaṁ jāyamāno me viśvā adhithā indra kṛṣṭīḥ | tvam prati pravata āśayānam ahiṁ vajreṇa maghavan vi vṛścaḥ ||
त्वम्। अध॑। प्र॒थ॒मम्। जाय॑मानः। अमे॑। विश्वाः॑। अ॒धि॒थाः॒। इ॒न्द्र॒। कृ॒ष्टीः। त्वम्। प्रति॑। प्र॒ऽवतः॑। आ॒ऽशया॑नम्। अहि॑म्। वज्रे॑ण। म॒घ॒ऽव॒न्। वि। वृ॒श्चः॒ ॥७॥
स्वामी दयानन्द सरस्वती
अब राजा के प्रति प्रजापालन प्रकार को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
अहि-व्रश्चन
स्वामी दयानन्द सरस्वती
अथ राजानं प्रति प्रजापालनप्रकारमाह ॥
हे मघवन्निन्द्र राजन्नमे जायमानस्त्वं विश्वाः कृष्टीः प्रथममधिथाः, अध त्वं यथा प्रवतः प्रत्याशयानमहिं वज्रेण सूर्यो हन्ति तथैव दुष्टाँस्त्वं वि वृश्चः ॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of a king towards his subjects are underlined.
O king ! you possess abundant wealth, and are born and brought up at a cultured home. You uphold all men well after receiving proper education and training. Afterwards, as the sun thrashes out the clouds lying low with its rays, you smash the wicked persons.
