स॒त्रा सोमा॑ अभवन्नस्य॒ विश्वे॑ स॒त्रा मदा॑सो बृह॒तो मदि॑ष्ठाः। स॒त्राभ॑वो॒ वसु॑पति॒र्वसू॑नां॒ दत्रे॒ विश्वा॑ अधिथा इन्द्र कृ॒ष्टीः ॥६॥
satrā somā abhavann asya viśve satrā madāso bṛhato madiṣṭhāḥ | satrābhavo vasupatir vasūnāṁ datre viśvā adhithā indra kṛṣṭīḥ ||
स॒त्रा। सोमाः॑। अ॒भ॒व॒न्। अ॒स्य॒। विश्वे॑। स॒त्रा। मदा॑सः। बृ॒ह॒तः। मदि॑ष्ठाः। स॒त्रा। अ॒भ॒वः॒। वसु॑ऽपतिः। वसू॑नाम्। दत्रे॑। विश्वाः॑। अ॒धि॒थाः॒। इ॒न्द्र॒। कृ॒ष्टीः ॥६॥
स्वामी दयानन्द सरस्वती
फिर भूपतिविषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
वसुपतिर्वसूनाम्
स्वामी दयानन्द सरस्वती
पुनर्भूपतिविषयमाह ॥
हे इन्द्र ! यदि त्वं वसूनां वसुपतिः सत्राभवो दत्रे विश्वाः कृष्टीरधिथास्तर्ह्यस्य राज्यस्य मध्ये सत्रा विश्वे सोमाः सत्रा विश्वे मदासो बृहतो मदिष्ठा अभवन् ॥६॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of the king are elaborated.
O king ! if you are truly the Lord of good wealth among the rich, you may uphold all men rolling in the abundance of gold and other kind of valuable wealth. His all members (staff) should be truthful and of peaceful disposition, and they should he the givers of great joy to others and enjoying cheer and all bliss for themselves.
