स्तु॒त इन्द्रो॑ म॒घवा॒ यद्ध॑ वृ॒त्रा भूरी॒ण्येको॑ अप्र॒तीनि॑ हन्ति। अ॒स्य प्रि॒यो ज॑रि॒ता यस्य॒ शर्म॒न्नकि॑र्दे॒वा वा॒रय॑न्ते॒ न मर्ताः॑ ॥१९॥
stuta indro maghavā yad dha vṛtrā bhūrīṇy eko apratīni hanti | asya priyo jaritā yasya śarman nakir devā vārayante na martāḥ ||
स्तु॒तः। इन्द्रः॑। म॒घऽवा॑। यत्। ह॒। वृ॒त्रा। भूरी॑णि। एकः॑। अ॒प्र॒तीनि॑। ह॒न्ति॒। अ॒स्य। प्रि॒यः। ज॒रि॒ता। यस्य॑। शर्म॑न्। नकिः॑। दे॒वाः। वा॒रय॑न्ते। न। मर्ताः॑ ॥१९॥
स्वामी दयानन्द सरस्वती
फिर कैसे जनों को राजा राज्यकर्म्मों में रक्खे, इस विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
भक्तप्रिय प्रभु
स्वामी दयानन्द सरस्वती
पुनः कीदृशाञ्जनान् राजा राज्यकर्म्मसु रक्षेदित्याह ॥
हे राजन् ! यस्य शर्मन् प्रियो जरिता स्तुतो मघवेन्द्रो यथा सूर्य्योऽप्रतीनि भूरीणि वृत्रैकोऽपि हन्ति तथैव यद्योऽसहायोऽस्य सेनाया ह विद्वान् बहूनां हन्ता वर्त्तेत तं देवा नकिर्वारयन्ते न मर्त्ताश्च ॥१९॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The essential qualities of state employees to be appointed by a king for administrative work are mentioned.
Neither highly learned truthful persons nor ordinary men can deviate the king from right path because he is possessor of much wealth and mighty like the sun. He destroys alone many un-yielding pieces of clouds (makes the lands irrigated). Lovingly admired, he is able to destroy many adversaries single handed and his warriors also are able to do such mighty deeds.
