किय॑त्स्वि॒दिन्द्रो॒ अध्ये॑ति मा॒तुः किय॑त्पि॒तुर्ज॑नि॒तुर्यो ज॒जान॑। यो अ॑स्य॒ शुष्मं॑ मुहु॒कैरिय॑र्ति॒ वातो॒ न जू॒तः स्त॒नय॑द्भिर॒भ्रैः ॥१२॥
kiyat svid indro adhy eti mātuḥ kiyat pitur janitur yo jajāna | yo asya śuṣmam muhukair iyarti vāto na jūtaḥ stanayadbhir abhraiḥ ||
किय॑त्। स्वि॒त्। इन्द्रः॑। अधि॑। ए॒ति॒। मा॒तुः। किय॑त्। पि॒तुः। ज॒नि॒तुः। यः। ज॒जान॑। यः। अ॒स्य॒। शुष्म॑म्। मु॒हु॒कैः। इय॑र्ति। वातः॑। न। जू॒तः। स्त॒नय॑त्ऽभिः। अ॒भ्रैः ॥१२॥
स्वामी दयानन्द सरस्वती
अब प्रजाजनों में किसकी राज्य की योग्यता है, इस विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
माता 'वेद' तथा पिता 'प्रभु' का स्मरण
स्वामी दयानन्द सरस्वती
अथ प्रजाजनेषु कस्य राज्ययोग्यतेत्याह ॥
यो मुहुकैरस्य शुष्मं स्तनयद्भिरभ्रैः सह जूतो वातो न विजयमियर्ति यः स्विदिन्द्रो मातुः कियज्जनितुः पितुः कियदध्येति स एव राजा जजान ॥१२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The fitness of the ruler is described.
He can become a worthy king, who like the wind driven by thundering clouds, achieves victory with the aid of the brave warriors. In fact, they help him repeatedly and whom people always remember for his high traditions of family-his mother and father.
