समिन्द्रो॒ गा अ॑जय॒त्सं हिर॑ण्या॒ सम॑श्वि॒या म॒घवा॒ यो ह॑ पू॒र्वीः। ए॒भिर्नृभि॒र्नृत॑मो अस्य शा॒कै रा॒यो वि॑भ॒क्ता सं॑भ॒रश्च॒ वस्वः॑ ॥११॥
sam indro gā ajayat saṁ hiraṇyā sam aśviyā maghavā yo ha pūrvīḥ | ebhir nṛbhir nṛtamo asya śākai rāyo vibhaktā sambharaś ca vasvaḥ ||
सम्। इन्द्रः॑। गाः। अ॒ज॒य॒त्। सम्। हिर॑ण्या। सम्। अ॒श्वि॒या। म॒घऽवा॑। यः। ह॒। पू॒र्वीः। ए॒भिः। नृऽभिः॑। नृऽत॑मः। अ॒स्य॒। शा॒कैः। रा॒यः। विऽभ॒क्ता। स॒म्ऽभ॒रः। च॒। वस्वः॑ ॥११॥
स्वामी दयानन्द सरस्वती
अब राजा कैसे विजय और आनन्द को प्राप्त होता है, इस विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
उन्नति के साधनों का संग्रह
स्वामी दयानन्द सरस्वती
अथ राजा कथं विजयमानन्दं च प्राप्नोतीत्याह ॥
हे मनुष्या ! यो मघवेन्द्र एभिर्नृभिः सह नृतमः सन् गाः समजयदश्विया हिरण्या समजयद्यो ह पूर्वीः प्रजाः समजयत्। योऽस्य शाकै रायो विभक्ता वस्वश्च सम्भरो भवेत् स एव राज्यं कर्त्तुमर्हेत् ॥११॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The ways and means to achieve victory and joy by a king is highlighted.
The Indra (king) is the lord of opulence and destroyer of enemies. He is the best leader of men, completely wins the land, gold and other kinds of wealth and transports. He guards the learned and aged people. He alone is capable to rule, distributor of the riches by power of his army, and upholder of wealth (or the benefit of all).
