त्वं म॒हाँ इ॑न्द्र॒ तुभ्यं॑ ह॒ क्षा अनु॑ क्ष॒त्रं मं॒हना॑ मन्यत॒ द्यौः। त्वं वृ॒त्रं शव॑सा जघ॒न्वान्त्सृ॒जः सिन्धूँ॒रहि॑ना जग्रसा॒नान् ॥१॥
tvam mahām̐ indra tubhyaṁ ha kṣā anu kṣatram maṁhanā manyata dyauḥ | tvaṁ vṛtraṁ śavasā jaghanvān sṛjaḥ sindhūm̐r ahinā jagrasānān ||
त्वम्। म॒हान्। इ॒न्द्र॒। तुभ्य॑म्। ह॒। क्षाः। अनु॑। क्ष॒त्रम्। मं॒हना॑। म॒न्य॒त॒। द्यौः। त्वम्। वृ॒त्रम्। शव॑सा। ज॒घ॒न्वान्। सृ॒जः। सिन्धू॑न्। अहि॑ना। ज॒ग्र॒सा॒नान् ॥१॥
स्वामी दयानन्द सरस्वती
अब इक्कीस ऋचावाले सत्रहवें सूक्त का आरम्भ है, उसके प्रथम मन्त्र में इन्द्रपदवाच्य राजगुणों का वर्णन करते हैं ॥१॥
हरिशरण सिद्धान्तालंकार
वासना विनाश व ज्ञान प्रवाह
स्वामी दयानन्द सरस्वती
अथेन्द्रपदवाच्यराजगुणानाह ॥
हे इन्द्र ! यस्त्वं महान् क्षाः क्षत्रं मंहना द्यौरिवानुमन्यत तस्मै ह तुभ्यं वयमपि मन्यामहे यथा वृत्रं जघन्वान् सूर्य्योऽहिना सिन्धून् [सृजः] सृजति तथा त्वं शवसा जग्रसानान् सृजः ॥१॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of a king (Indra) are denoted and told.
O Indra (king endowed with knowledge and prosperity)! you are great. You regard the land and kingdom like the great sun and make it mighty. We also have great regard for you. The sun destroys the clouds and fills rivers with the rain waters, likewise you destroy your enemies, and with the wealth and strength make your people surpassing the best among the army of the enemies.
माता सविता जोशी
(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)या सूक्तात इंद्र, राजा, प्रजा व सेवक यांच्या गुणांचे वर्णन असल्यामुळे या सूक्ताच्या अर्थाची पूर्व सूक्तार्थाबरोबर संगती जाणावी.
