उ॒त त्या य॑ज॒ता हरी॑ कुमा॒रात्सा॑हदे॒व्यात्। प्रय॑ता स॒द्य आ द॑दे ॥८॥
uta tyā yajatā harī kumārāt sāhadevyāt | prayatā sadya ā dade ||
उ॒त। त्या। य॒ज॒ता। हरी॒ इति॑। कु॒मा॒रात्। सा॒॒ह॒ऽदे॒व्यात्। प्रऽय॑ता। स॒द्यः। आ। द॒दे॒ ॥८॥
स्वामी दयानन्द सरस्वती
अब अध्येतृविषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
'पयजता प्रयता' हरी
स्वामी दयानन्द सरस्वती
अथाध्येतृविषयमाह ॥
त्या यजता हरी प्रयताध्यापकोपदेशकौ साहदेव्यात्कुमारात् प्रतिज्ञां गृह्णीयातामुतापि ताभ्यां कुमारो विद्याः सद्य आददे ॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of the pupils are mentioned.
The industrious teachers and preachers impart knowledge and dispel ignorance. They should take a pledge from a Brahmachari (pure and celibate) who is living in the company of the enlightened persons and then should teach him all sciences without any loss of time.
