अ॒स्माक॒मत्र॑ पि॒तरो॑ मनु॒ष्या॑ अ॒भि प्र से॑दुर्ऋ॒तमा॑शुषा॒णाः। अश्म॑व्रजाः सु॒दुघा॑ व॒व्रे अ॒न्तरुदु॒स्रा आ॑जन्नु॒षसो॑ हुवा॒नाः ॥१३॥
asmākam atra pitaro manuṣyā abhi pra sedur ṛtam āśuṣāṇāḥ | aśmavrajāḥ sudughā vavre antar ud usrā ājann uṣaso huvānāḥ ||
अ॒स्माक॑म्। अत्र॑। पि॒तरः॑। म॒नु॒ष्याः॑। अ॒भि। प्र। से॒दुः॒। ऋ॒तम्। आ॒शु॒षा॒णाः। अश्म॑ऽव्रजाः। सु॒ऽदुघाः॑। व॒व्रे। अ॒न्तः। उत्। उ॒स्राः। आ॒ज॒न्। उ॒षसः॑। हु॒वा॒नाः॥१३॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं ॥
हरिशरण सिद्धान्तालंकार
पितरो मनुष्याः
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह ॥
हे मनुष्या ! येऽत्राऽस्माकं मनुष्याः पितर ऋतमाशुषाणा अश्मव्रजाः सुदुघा उषस उस्रा इव हुवानाः सन्त उदाजन्नन्तरभि प्र सेदुस्तान् योऽभि वव्रे स भाग्यशाली जायते ॥१३॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of God are stated.
O men ! that person becomes very fortunate who chooses our fathers as our thoughtful guardians, attains truth extensively from all sides and who goes in their aircrafts towards the clouds in the firmament. In fact, they fulfill all our born noble desires like the rays entering the dawns.
