तद्भ॒द्रं तव॑ दं॒सना॒ पाका॑य चिच्छदयति। त्वां यद॑ग्ने प॒शवः॑ स॒मास॑ते॒ समि॑द्धमपिशर्व॒रे॥
tad bhadraṁ tava daṁsanā pākāya cic chadayati | tvāṁ yad agne paśavaḥ samāsate samiddham apiśarvare ||
तत्। भ॒द्रम्। तव॑। दं॒सना॑। पाका॑य। चि॒त्। छ॒द॒य॒ति॒। त्वाम्। यत्। अ॒ग्ने॒। प॒शवः॑। स॒म्ऽआस॑ते। सम्ऽइ॑द्धम्। अ॒पि॒ऽश॒र्व॒रे॥
स्वामी दयानन्द सरस्वती
फिर मनुष्य कैसे सब भय से रहित होते हैं, इस विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
भद्रम्
स्वामी दयानन्द सरस्वती
पुनर्मनुष्याः कथं सर्वभयाद्रहिता भवन्तीत्याह।
हे अग्ने ! यद्ये मनुष्या अपिशर्वरे समिद्धमग्निं पशवइव त्वां समासते तेषां पाकायाग्निश्चिदिव तद्भद्रं तव दंसना छदयति ॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The path of fearlessness is indicated.
As animals come near the fire in the darkness of night (to seek warmth), so O enlightened person ! those who come to you, their sharp intellect born out of their auspicious knowledge grows at your very sight, when the fire ripens.
