दि॒वक्ष॑सो धे॒नवो॒ वृष्णो॒ अश्वा॑ दे॒वीरा त॑स्थौ॒ मधु॑म॒द्वह॑न्तीः। ऋ॒तस्य॑ त्वा॒ सद॑सि क्षेम॒यन्तं॒ पर्येका॑ चरति वर्त॒निं गौः॥
divakṣaso dhenavo vṛṣṇo aśvā devīr ā tasthau madhumad vahantīḥ | ṛtasya tvā sadasi kṣemayantam pary ekā carati vartaniṁ gauḥ ||
दि॒वक्ष॑सः। धे॒नवः॑। वृष्णः॑। अश्वाः॑। दे॒वीः। आ। त॒स्थौ॒। मधु॑ऽमत्। वह॑न्तीः। ऋ॒तस्य॑। त्वा॒। सद॑सि। क्षे॒म॒ऽयन्त॑म्। परि॑। एका॑। च॒र॒ति॒। व॒र्त॒निम्। गौः॥
स्वामी दयानन्द सरस्वती
मनुष्यों को कैसी वाणी का सेवन करना चाहिये, इस विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
ज्ञानवाणियों की प्राप्ति
स्वामी दयानन्द सरस्वती
मनुष्यैः कीदृशी वाक् सेव्येत्याह।
हे विद्वन् या ऋतस्य सदसि दिवक्षसो वृष्णोऽश्वादेवीर्मधुमद्वहन्तीर्धेनवो वाचः क्षेमयन्तं त्वैका गौर्वर्त्तनिं परिचरती वाऽऽतस्थौ तास्त्वं यथावद्विजानीहि ॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The type of ideal speech is told.
O learned person! the speeches that are glorious, divine, conveying happiness and which are full of desirable knowledge stand before you. You are protector of all in the assembly of truth (truth-speakers), may they be single on their path, like the earth. You should know them well.
