इ॒यं ते॑ पूषन्नाघृणे सुष्टु॒तिर्दे॑व॒ नव्य॑सी। अ॒स्माभि॒स्तुभ्यं॑ शस्यते॥
iyaṁ te pūṣann āghṛṇe suṣṭutir deva navyasī | asmābhis tubhyaṁ śasyate ||
इ॒यम्। ते॒। पू॒ष॒न्। आ॒घृ॒णे॒। सु॒ऽस्तु॒तिः। दे॒व॒। नव्य॑सी। अ॒स्माभिः॑। तुभ्य॑म्। श॒स्य॒ते॒॥
स्वामी दयानन्द सरस्वती
अब अगले मन्त्र में विद्वान् के विषय को कहते हैं।
हरिशरण सिद्धान्तालंकार
'पूषा का आघृणि' बनना
स्वामी दयानन्द सरस्वती
विद्वद्विषयमाह।
हे पूषन्नाघृणे देव विद्वन् राजन् वा ते येयं नव्यसी सुष्टुतिर्वर्तते सा तुभ्यमस्माभिः शस्यते ॥७॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of a learned person are stated.
We offer you, O illustrious divine nourisher (highly learned) king! this most recent true eulogy which you richly and rightly deserve.
