प्र स मि॑त्र॒ मर्तो॑ अस्तु॒ प्रय॑स्वा॒न्यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑। न ह॑न्यते॒ न जी॑यते॒ त्वोतो॒ नैन॒मंहो॑ अश्नो॒त्यन्ति॑तो॒ न दू॒रात्॥
pra sa mitra marto astu prayasvān yas ta āditya śikṣati vratena | na hanyate na jīyate tvoto nainam aṁho aśnoty antito na dūrāt ||
प्र। सः। मि॒त्र॒। मर्तः॑। अ॒स्तु॒। प्रय॑स्वान्। यः। ते॒। आ॒दि॒त्य॒। शिक्ष॑ति। व्र॒तेन॑। न। ह॒न्य॒ते॒। न। जी॒य॒ते॒। त्वाऽऊ॑तः। न। ए॒न॒म्। अंहः॑। अ॒श्नो॒ति॒। अन्ति॑तः। न। दू॒रात्॥
स्वामी दयानन्द सरस्वती
अब ईश्वर और आप्त विद्वान् के मित्रपन को अगले मन्त्र में कहते हैं।
हरिशरण सिद्धान्तालंकार
सूर्य का शिष्य बनना
स्वामी दयानन्द सरस्वती
अथेश्वराप्तमित्रतामाह।
हे मित्र आप्त विद्वञ्जगदीश्वर वा यो मर्त्तः प्रयस्वानस्तु हे आदित्य ! यो मनुष्यस्ते व्रतेनेवाऽन्यात्प्रशिक्षति स त्वोतोऽन्यैर्न हन्यते न जीयते। एनमन्तितोंऽहो नाऽश्नोति नैनं दूरादंहोऽश्नोति ॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The benefits of friendship with God and absolutely truthful learned persons is are narrated.
O Mitra (friend, absolutely truthful enlightened person or God:! may that men be industrious, blessed and enjoy abundance, who O immortal! by Your vow of truthfulness receives good education and imparts it to others. Protected by you, he is not harmed, he is not over-come by any one. A sin or immoral act does not touch him from far or near.
