जा॒येदस्तं॑ मघव॒न्त्सेदु॒ योनि॒स्तदित्त्वा॑ यु॒क्ता हर॑यो वहन्तु। य॒दा क॒दा च॑ सु॒नवा॑म॒ सोम॑म॒ग्निष्ट्वा॑ दू॒तो ध॑न्वा॒त्यच्छ॑॥
jāyed astam maghavan sed u yonis tad it tvā yuktā harayo vahantu | yadā kadā ca sunavāma somam agniṣ ṭvā dūto dhanvāty accha ||
जा॒या। इत्। अस्त॑म्। म॒घ॒ऽव॒न्। सा। इत्। ऊँ॒ इति॑। योनिः॑। तत्। इत्। त्वा॒। यु॒क्ताः। हर॑यः। व॒ह॒न्तु॒। य॒दा। क॒दा। च॒। सु॒नवा॑म। सोम॑म्। अ॒ग्निः। त्वा॒। दू॒तः। ध॒न्वा॒ति॒। अच्छ॑॥
स्वामी दयानन्द सरस्वती
अब विद्वान् के विषय को अगले मन्त्र में कहते हैं।
हरिशरण सिद्धान्तालंकार
गृहिणी गृहमुच्यते
स्वामी दयानन्द सरस्वती
अथ विद्वद्विषयमाह।
हे मघवन् ! या ते जायाऽस्तं प्राप्नुयात्सेत् उ सन्तानस्य योनिर्भूयात् तत्तां त्वा चिदेव युक्ता हरयो सोमं वहन्तु। यदा कदा च वयं सोमं सुनवाम तं त्वं दूतोऽग्निश्च धन्वातीव त्वेदच्छाऽऽप्नोतु ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties on learned persons are told.
O prosperous king! your wife is your real home. She is the base of the birth of your progeny. Let good horses, yoked in your chariot take both of you to distant places to drink Sonia. Whenever we extract Soma, let it reach you; you give crushing defeat to your enemies and shine like the lighting.
