अ॒यम॒स्मान्वन॒स्पति॒र्मा च॒ हा मा च॑ रीरिषत्। स्व॒स्त्या गृ॒हेभ्य॒ आव॒सा आ वि॒मोच॑नात्॥
ayam asmān vanaspatir mā ca hā mā ca rīriṣat | svasty ā gṛhebhya āvasā ā vimocanāt ||
अ॒यम्। अ॒स्मान्। वन॒स्पतिः॑। मा। च॒। हाः। मा। च॒। रि॒रि॒ष॒त्। स्व॒स्ति। आ। गृ॒हेभ्यः॑। आ। अ॒व॒सै। आ। वि॒ऽमोच॑नात्॥
स्वामी दयानन्द सरस्वती
अब राजा के पुरुष के विषय को कहते हैं।
हरिशरण सिद्धान्तालंकार
'वानस्पतिक भोजनों से बना हुआ' शरीर-रथ
स्वामी दयानन्द सरस्वती
अथ राजपुरुषविषयमाह।
हे राजन् ! यथाऽयं वनस्पतिरस्मान्न त्यजति तथाऽस्मान्मा हा यथा सूर्य्यश्चाऽस्मान्न हिनस्ति तथैव भवान् मा च रीरिषत्। आवसै आ गृहेभ्यः स्वस्त्या विमोचनात् सुखमागच्छतु ॥२०॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of the officers of the State are told.
O king, as the protector of the forest does not leave us, or as the sun does not harm us, in the same manner you should also not desert us. May we travel back home with prosperity till the goal is reached, and thereafter the horses be unharnessed.
