य इ॒मे रोद॑सी उ॒भे अ॒हमिन्द्र॒मतु॑ष्टवम्। वि॒श्वामि॑त्रस्य रक्षति॒ ब्रह्मे॒दं भार॑तं॒ जन॑म्॥
ya ime rodasī ubhe aham indram atuṣṭavam | viśvāmitrasya rakṣati brahmedam bhārataṁ janam ||
यः। इ॒मे इति॑। रोद॑सी॒ इति॑। उ॒भे इति॑। अ॒हम्। इन्द्र॑म्। अतु॑स्तवम्। वि॒श्वामि॑त्रस्य। र॒क्ष॒ति॒। ब्रह्म॑। इ॒दम्। भार॑तम्। जन॑म्॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं।
हरिशरण सिद्धान्तालंकार
स्तवन व स्वाध्याय
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे मनुष्या य इमे उभे रोदसी ब्रह्मेदं भारतं जनं रक्षति यमिन्द्रमहमतुष्टवं तस्य विश्वामित्रस्यैवोपासनां यूयं कुरुत ॥१२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The theme of enlightened persons duties further moves.
O men ! you should also worship that one Indra (ruler of the world), who protects both the heaven and the earth, all universe or wealth, a great scholar. I and all men glorify him.
