उद॑स्तम्भीत्स॒मिधा॒ नाक॑मृ॒ष्वो॒३॒॑ग्निर्भव॑न्नुत्त॒मो रो॑च॒नाना॑म्। यदी॒ भृगु॑भ्यः॒ परि॑ मात॒रिश्वा॒ गुहा॒ सन्तं॑ हव्य॒वाहं॑ समी॒धे॥
ud astambhīt samidhā nākam ṛṣvo gnir bhavann uttamo rocanānām | yadī bhṛgubhyaḥ pari mātariśvā guhā santaṁ havyavāhaṁ samīdhe ||
उत्। अ॒स्त॒म्भी॒त्। स॒म्ऽइधा॑। नाक॑म्। ऋ॒ष्वः। अ॒ग्निः। भव॑न्। उ॒त्ऽत॒मः। रो॒च॒नाना॑म्। यदि॑। भृगु॑ऽभ्यः॑। परि॑। मा॒त॒रिश्वा॑। गुहा॑। सन्त॑म्। ह॒व्य॒ऽवाह॑म्। स॒म्ऽई॒धे॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
क्रियामयता+ज्ञानशीलता स्वर्ग
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
यदि रोचनानामुत्तमो भवन्नृष्वो मातरिश्वाऽग्निर्भृगुभ्यः समिधा नाकमुदस्तम्भीत्तर्हि तमहं गुहा सन्तं हव्यवाहं परिसमीधे ॥१०॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The subject and attributes of the learned persons.
The mighty Agni is the best of the luminaries, and is kindled strongly by the wind even more than by the violent frying. It goes upward with its luster to bestow happiness. Let me kindle well this Agni which takes the oblations to distant places and leads us to joy, when it is in the cave of my heart. (Agni would mean God, Who is to be kindled with the fuel of our Pranas the vital airs).
