यज्जाय॑था॒स्तदह॑रस्य॒ कामें॒ऽशोः पी॒यूष॑मपिबो गिरि॒ष्ठाम्। तं ते॑ मा॒ता परि॒ योषा॒ जनि॑त्री म॒हः पि॒तुर्दम॒ आसि॑ञ्च॒दग्रे॑॥
yaj jāyathās tad ahar asya kāme ṁśoḥ pīyūṣam apibo giriṣṭhām | taṁ te mātā pari yoṣā janitrī mahaḥ pitur dama āsiñcad agre ||
यत्। जाय॑थाः। तत्। अहः॑। अ॒स्य॒। कामे॑। अं॒शोः। पी॒यूष॑म्। अ॒पि॒बः॒। गि॒रि॒ऽस्थाम्। तम्। ते॒। मा॒ता। परि॑। योषा॑। जनि॑त्री। म॒हः। पि॒तुः। दमे॑। आ। अ॒सि॒ञ्च॒त्। अग्रे॑॥
स्वामी दयानन्द सरस्वती
अब सन्तान की उत्पत्ति के विषय को अगले मन्त्र में कहते हैं।
हरिशरण सिद्धान्तालंकार
उपासना व स्वाध्याय से सोमरक्षण
स्वामी दयानन्द सरस्वती
अथ सन्तानोत्पत्तिविषयमाह।
हे राजँस्त्वं यदहर्जायथास्तदहः कामेऽस्यांऽशोर्गिरिष्ठां पीयूषं ते तव पिताऽपिबस्तं तव पितुर्योषा तव जनित्री माताऽग्रे दमे महः पर्य्यासिञ्चत् ॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The subject of reproduction has been dealt.
O king ! the day on which you were born, your father drank the nectar of the Soma, found in the mountain. Your birth-giving mother, wife of your father also took this effective juice in her home before this conception.
