स॒द्यो ह॑ जा॒तो वृ॑ष॒भः क॒नीनः॒ प्रभ॑र्तुमाव॒दन्ध॑सः सु॒तस्य॑। सा॒धोः पि॑ब प्रतिका॒मं यथा॑ ते॒ रसा॑शिरः प्रथ॒मं सो॒म्यस्य॑॥
sadyo ha jāto vṛṣabhaḥ kanīnaḥ prabhartum āvad andhasaḥ sutasya | sādhoḥ piba pratikāmaṁ yathā te rasāśiraḥ prathamaṁ somyasya ||
स॒द्यः। ह॒। जा॒तः। वृ॒ष॒भः। क॒नीनः॑। प्रऽभ॑र्तुम्। आ॒व॒त्। अन्ध॑सः। सु॒तस्य॑। सा॒धोः। पि॒ब॒। प्र॒ति॒ऽका॒मम्। यथा॑। ते॒। रस॑ऽआशिरः। प्र॒थ॒मम्। सो॒म्यस्य॑॥
स्वामी दयानन्द सरस्वती
अब पाँच ऋचावाले अड़तालीसवें सूक्त का आरम्भ है। उसके प्रथम मन्त्र में राजा के विषय को कहते हैं।
हरिशरण सिद्धान्तालंकार
'सर्वकामपूरक' सोम
स्वामी दयानन्द सरस्वती
अथ राज्ञो विषयमाह।
हे राजन् ! यथा सद्यो जातो वृषभः कनीनो रसाशिरः सूर्योऽन्धसः सुतस्य सोम्यस्य प्रथममावत्तथाभूतस्त्वं प्रतिकामं सोमं पिबैवं भूतस्य साधोस्ते ह प्रजाः प्रभर्त्तुं शक्तिर्जायेत ॥१॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of a ruler are told.
O king! the resplendent Sun is the means of rains and it sucks up the sap as soon as it is risen. It protects the best energizing part of the well-cooked meals of a righteous wealthy person. Being radiant like the sun, you drink the Soma juice, so that you may possess the power to support your subjects well.
माता सविता जोशी
(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)या सूक्तात राजधर्म संतानोत्पत्ती व राज्यपालन इत्यादी गुणांचे वर्णन असल्यामुळे या सूक्ताच्या अर्थाची मागच्या सूक्ताच्या अर्थाबरोबर संगती जाणावी.
