उ॒रुं ग॑भी॒रं ज॒नुषा॒भ्यु१॒॑ग्रं वि॒श्वव्य॑चसमव॒तं म॑ती॒नाम्। इन्द्रं॒ सोमा॑सः प्र॒दिवि॑ सु॒तासः॑ समु॒द्रं न स्र॒वत॒ आ वि॑शन्ति॥
uruṁ gabhīraṁ januṣābhy ugraṁ viśvavyacasam avatam matīnām | indraṁ somāsaḥ pradivi sutāsaḥ samudraṁ na sravata ā viśanti ||
उ॒रुम्। ग॒भी॒रम्। ज॒नुषा॑। अ॒भि। उ॒ग्रम्। वि॒श्वऽव्य॑चसम्। अ॒व॒तम्। म॒ती॒नाम्। इन्द्र॑म्। सोमा॑सः। प्र॒ऽदिवि॑। सु॒तासः॑। स॒मु॒द्रम्। न। स्र॒वतः॑। आ। वि॒श॒न्ति॒॥
स्वामी दयानन्द सरस्वती
अब विद्वान् के विषय को अगले मन्त्र में कहते हैं।
हरिशरण सिद्धान्तालंकार
'यथा नद्यः स्यन्दमाना: समुद्रम्'
स्वामी दयानन्द सरस्वती
अथ विद्वद्विषयमाह।
ये प्रदिवि सुतासः सोमासो विद्वांसो जनुषोरुं गभीरमुग्रं विश्वव्यचसं मतीनामवतमिन्द्रं स्रवतः समुद्रं नाभ्याविशन्ति तथैव ये सर्वत्र प्रविशन्ति तेऽक्षयैश्वर्या भवन्ति ॥४॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes and duties of the learned scientists is told.
The prosperous persons accomplished in the knowledge and humility in the great and grand light, enter into the knowledge of the all-pervading energy electricity. It is united with all from its very birth (inception) and protects wisemen like the rivers get their final abode into the sea. These wise men visit everywhere (travel all over countries) and become blessed with abundant and inexhaustible wealth.
