आ या॑हि पू॒र्वीरति॑ चर्ष॒णीराँ अ॒र्य आ॒शिष॒ उप॑ नो॒ हरि॑भ्याम्। इ॒मा हि त्वा॑ म॒तयः॒ स्तोम॑तष्टा॒ इन्द्र॒ हव॑न्ते स॒ख्यं जु॑षा॒णाः॥
ā yāhi pūrvīr ati carṣaṇīr ām̐ arya āśiṣa upa no haribhyām | imā hi tvā matayaḥ stomataṣṭā indra havante sakhyaṁ juṣāṇāḥ ||
आ। या॒हि॒। पू॒र्वीः। अति॑। च॒र्ष॒णीः। आ। अ॒र्यः। आ॒ऽशिषः॑। उप॑। नः॒। हरि॑ऽभ्याम्। इ॒माः। हि। त्वा॒। म॒तयः॑। स्तोम॑ऽतष्टाः। इन्द्र॑। हव॑न्ते। स॒ख्यम्। जु॒षा॒णाः॥
स्वामी दयानन्द सरस्वती
अब मित्रता के गुण के विषय को अगले मन्त्र में कहते हैं।
हरिशरण सिद्धान्तालंकार
श्रमशीलता द्वारा पालन व पूरण
स्वामी दयानन्द सरस्वती
अथ मित्रतागुणविषयमाह।
हे इन्द्र ! या इमाः स्तोमतष्टाः सख्यं जुषाणा मतयस्त्वाऽऽहवन्ते ताभिः सह नोऽस्मानायाहि। यथार्य्यश्चर्षणीः प्राप्याऽऽशिष उपलभते तथा ताः पूर्वीर्हि हरिभ्यामत्यायाहि ॥२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The attributes of friends are told.
O learned person ! come to us with those praiseworthy intellects who accept you propitiating your friendship. As a king receives benedictions or blessings from the mature people, reach them with the help of air and energy properly applied in your vehicle.
