तदिन्न्व॑स्य सवि॒तुर्नकि॑र्मे हिर॒ण्ययी॑म॒मतिं॒ यामशि॑श्रेत्। आ सु॑ष्टु॒ती रोद॑सी विश्वमि॒न्वे अपी॑व॒ योषा॒ जनि॑मानि वव्रे॥
tad in nv asya savitur nakir me hiraṇyayīm amatiṁ yām aśiśret | ā suṣṭutī rodasī viśvaminve apīva yoṣā janimāni vavre ||
तत्। इत्। नु। अ॒स्य॒। स॒वि॒तुः। नकिः॑। मे॒। हि॒र॒ण्ययी॑म्। अ॒मति॑म्। याम्। अशि॑श्रेत्। आ। सु॒ऽस्तु॒ती। रोद॑सी॒ इति॑। वि॒श्व॒मि॒न्वे इति॑ वि॒श्व॒म्ऽइ॒न्वे। अपि॑ऽइव। योषा॑। जनि॑मानि। व॒व्रे॒॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं।
हरिशरण सिद्धान्तालंकार
उत्तम मस्तिष्क व शरीर
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
योऽस्य सवितुः सकाशाद्दीप्तिमिव यां हिरण्ययीममतिं योषापीव जनिमानि वव्रे सुष्टुती विश्वमिन्वे रोदसी न्वाशिश्रेत्तदिन्मे नकिर्माभूत् ॥८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject of duties of rulers is continued.
Indra, the ruler prays that let not the luster like that of the Sun leave me. It takes shelter in the beautiful Lakshmi (wealth) full of gold and other metals. As a virtuous wife brings up her noble progeny, the same way, that luster sparks in the dealings between the king and his people, living between the heaven and earth, i.e. everywhere.
