य॒ज्ञो हि त॑ इन्द्र॒ वर्ध॑नो॒ भूदु॒त प्रि॒यः सु॒तसो॑मो मि॒येधः॑। य॒ज्ञेन॑ य॒ज्ञम॑व य॒ज्ञियः॒ सन्य॒ज्ञस्ते॒ वज्र॑महि॒हत्य॑ आवत्॥
yajño hi ta indra vardhano bhūd uta priyaḥ sutasomo miyedhaḥ | yajñena yajñam ava yajñiyaḥ san yajñas te vajram ahihatya āvat ||
य॒ज्ञः। हि। ते॒। इ॒न्द्र॒। वर्ध॑नः। भूत्। उ॒त। प्रि॒यः। सु॒तऽसो॑मः। मि॒येधः॑। य॒ज्ञेन॑। य॒ज्ञम्। अ॒व॒। य॒ज्ञियः॑। सन्। य॒ज्ञः। ते॒। वज्र॑म्। अ॒हि॒ऽहत्ये॑। आ॒व॒त्॥
स्वामी दयानन्द सरस्वती
फिर मनुष्य क्या करें, इस विषय को अगले मन्त्र में कहते हैं।
हरिशरण सिद्धान्तालंकार
यज्ञों में व्यापृति
स्वामी दयानन्द सरस्वती
पुनर्मनुष्याः किं कुर्य्युरित्याह।
हे इन्द्र हि यतस्तेऽहिहत्ये वर्षकर्मनिमित्तो यज्ञो वर्धनः सुतसोमो मियेध उत प्रियो भूत्। यस्य ते यज्ञो वज्रमावत्स यज्ञियः संस्त्वं यज्ञेन यज्ञमव ॥१२॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The duties of the men are told.
O Indra ! you are Conveyor of prosperity, because of the Yajna ( act of unification ), which augments the act of killing the cloud or bringing in the rains. The Yajna which leads you to prosperity and drives away misery and in which Soma is effused, is dear to you. Therefore being expert in the performance of Yajnas, protect the Yajna (unifying act) with harmonious tendencies and let this Yajna protect your thunderbolt-like powerful weapon.
