मिहः॑ पाव॒काः प्रत॑ता अभूवन्त्स्व॒स्ति नः॑ पिपृहि पा॒रमा॑साम्। इन्द्र॒ त्वं र॑थि॒रः पा॑हि नो रि॒षो म॒क्षूम॑क्षू कृणुहि गो॒जितो॑ नः॥
mihaḥ pāvakāḥ pratatā abhūvan svasti naḥ pipṛhi pāram āsām | indra tvaṁ rathiraḥ pāhi no riṣo makṣū-makṣū kṛṇuhi gojito naḥ ||
मिहः॑। पा॒व॒काः। प्रऽत॑ताः। अ॒भू॒व॒न्। स्व॒स्ति। नः॒। पि॒पृ॒हि॒। पा॒रम्। आ॒सा॒म्। इन्द्र॑। त्वम्। र॒थि॒रः। पा॒हि॒। नः॒। रि॒षः। म॒क्षुऽम॑क्षु। कृ॒णु॒हि॒। गो॒ऽजितः॑। नः॒॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहते हैं।
हरिशरण सिद्धान्तालंकार
ज्ञानों के पारंगत
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे इन्द्र रथिरस्त्वं नो रिषः पाहि नोऽस्मान्गोजितो मक्षूमक्षू कृणुहि। आसां शत्रुसेनानां पारं नय या मिहः प्रतताः पावका अभूवन् तैर्नः स्वस्ति पिपृहि ॥२०॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject of duties of the administrators and their subjects is further highlighted.
O King ! you shine like the sun, protect us from the malevolent or violent persons and make us quickly the conquerors of the land. Take us across the armies of the enemies. Fill us with happiness and welfare, with the help of those persons who shower joy, purify others and are broad-minded.
