महि॒ क्षेत्रं॑ पु॒रुश्च॒न्द्रं वि॑वि॒द्वानादित्सखि॑भ्यश्च॒रथं॒ समै॑रत्। इन्द्रो॒ नृभि॑रजन॒द्दीद्या॑नः सा॒कं सूर्य॑मु॒षसं॑ गा॒तुम॒ग्निम्॥
mahi kṣetram puru ścandraṁ vividvān ād it sakhibhyaś carathaṁ sam airat | indro nṛbhir ajanad dīdyānaḥ sākaṁ sūryam uṣasaṁ gātum agnim ||
महि॑। क्षेत्र॑म्। पु॒रु। च॒न्द्रम्। वि॒वि॒द्वान्। आत्। इत्। सखि॑ऽभ्यः। च॒रथ॑म्। सम्। ऐ॒रत्। इन्द्रः॑। नृऽभिः॑। अ॒ज॒न॒त्। दीद्या॑नः। सा॒कम्। सूर्य॑म्। उ॒षस॑म्। गा॒तुम्। अ॒ग्निम्॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
सर्वप्रद प्रभु
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे मनुष्या यो विविद्वान् दीद्यान इन्द्र इव सखिभ्य इन्महि पुरुश्चन्द्रं क्षेत्रं चरथं च समैरदान्नृभिः साकं सूर्य्यमुषसं गातुमग्निमजनत्तं सदा सत्कुरुत ॥१५॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The same subject of functions and attributes of the learned persons is continued.
The learned persons shining on account of his virtues like electricity, gives happiness and destroys misery. He also prompts well his friends to get much gold, land for spacious abode, knowledge and movement. He manifests the knowledge of the sun, dawn, fire, earth and speech along with other leading men. You should always honor such a great scientist.
