स्व॒स्तये॑ वा॒जिभि॑श्च प्रणेतः॒ सं यन्म॒हीरिष॑ आ॒सत्सि॑ पू॒र्वीः। रा॒यो व॒न्तारो॑ बृह॒तः स्या॑मा॒स्मे अ॑स्तु॒ भग॑ इन्द्र प्र॒जावा॑न्॥
svastaye vājibhiś ca praṇetaḥ saṁ yan mahīr iṣa āsatsi pūrvīḥ | rāyo vantāro bṛhataḥ syāmāsme astu bhaga indra prajāvān ||
स्व॒स्तये॑। वा॒जिऽभिः॑। च॒। प्र॒ने॒त॒रिति॑ प्रऽनेतः। सम्। यत्। म॒हीः। इषः॑। आ॒ऽसत्सि॑। पू॒र्वीः। रा॒यः। व॒न्तारः॑। बृ॒ह॒तः। स्या॒म॒। अ॒स्मे इति॑। अ॒स्तु॒। भगः॑। इ॒न्द्र॒। प्र॒जाऽवा॑न्॥
स्वामी दयानन्द सरस्वती
फिर उसी विषय को अगले मन्त्र में कहा है।
हरिशरण सिद्धान्तालंकार
राय: वन्तार: [धन का संविभाग करनेवाले]
स्वामी दयानन्द सरस्वती
पुनस्तमेव विषयमाह।
हे प्रणेतरिन्द्र ! यद्यस्त्वं वाजिभिरन्यैः साधनैश्च पूर्वीर्महीरिष समासत्सि ये बृहतो वन्तारो रायः सन्ति तेऽस्मे स्वस्तये सन्तु। प्रजावान् भगश्च तानि प्राप्य वयं सुखिनः स्याम ॥१८॥
डॉ. तुलसी राम
आचार्य धर्मदेव विद्या मार्तण्ड
The subject of administrators and rulers is continued.
O discriminator between truth and falsehood ! O leader blessed with much wealth (of wisdom etc. ) ! you fulfil your great noble desires with the help of the speedy and powerful horse (conveyors) like fire, electricity and other things. Let it may be for our welfare. May we become mighty and may there be to us wealth accompanied by good progeny. May we be distributors of great wealth and always happy.
